Declension table of ?sīvita

Deva

MasculineSingularDualPlural
Nominativesīvitaḥ sīvitau sīvitāḥ
Vocativesīvita sīvitau sīvitāḥ
Accusativesīvitam sīvitau sīvitān
Instrumentalsīvitena sīvitābhyām sīvitaiḥ sīvitebhiḥ
Dativesīvitāya sīvitābhyām sīvitebhyaḥ
Ablativesīvitāt sīvitābhyām sīvitebhyaḥ
Genitivesīvitasya sīvitayoḥ sīvitānām
Locativesīvite sīvitayoḥ sīviteṣu

Compound sīvita -

Adverb -sīvitam -sīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria