Declension table of ?sīviṣyat

Deva

MasculineSingularDualPlural
Nominativesīviṣyan sīviṣyantau sīviṣyantaḥ
Vocativesīviṣyan sīviṣyantau sīviṣyantaḥ
Accusativesīviṣyantam sīviṣyantau sīviṣyataḥ
Instrumentalsīviṣyatā sīviṣyadbhyām sīviṣyadbhiḥ
Dativesīviṣyate sīviṣyadbhyām sīviṣyadbhyaḥ
Ablativesīviṣyataḥ sīviṣyadbhyām sīviṣyadbhyaḥ
Genitivesīviṣyataḥ sīviṣyatoḥ sīviṣyatām
Locativesīviṣyati sīviṣyatoḥ sīviṣyatsu

Compound sīviṣyat -

Adverb -sīviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria