Declension table of ?sīvayiṣyat

Deva

MasculineSingularDualPlural
Nominativesīvayiṣyan sīvayiṣyantau sīvayiṣyantaḥ
Vocativesīvayiṣyan sīvayiṣyantau sīvayiṣyantaḥ
Accusativesīvayiṣyantam sīvayiṣyantau sīvayiṣyataḥ
Instrumentalsīvayiṣyatā sīvayiṣyadbhyām sīvayiṣyadbhiḥ
Dativesīvayiṣyate sīvayiṣyadbhyām sīvayiṣyadbhyaḥ
Ablativesīvayiṣyataḥ sīvayiṣyadbhyām sīvayiṣyadbhyaḥ
Genitivesīvayiṣyataḥ sīvayiṣyatoḥ sīvayiṣyatām
Locativesīvayiṣyati sīvayiṣyatoḥ sīvayiṣyatsu

Compound sīvayiṣyat -

Adverb -sīvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria