सुबन्तावली ?सीवयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासीवयिष्यन्ती सीवयिष्यन्त्यौ सीवयिष्यन्त्यः
सम्बोधनम्सीवयिष्यन्ति सीवयिष्यन्त्यौ सीवयिष्यन्त्यः
द्वितीयासीवयिष्यन्तीम् सीवयिष्यन्त्यौ सीवयिष्यन्तीः
तृतीयासीवयिष्यन्त्या सीवयिष्यन्तीभ्याम् सीवयिष्यन्तीभिः
चतुर्थीसीवयिष्यन्त्यै सीवयिष्यन्तीभ्याम् सीवयिष्यन्तीभ्यः
पञ्चमीसीवयिष्यन्त्याः सीवयिष्यन्तीभ्याम् सीवयिष्यन्तीभ्यः
षष्ठीसीवयिष्यन्त्याः सीवयिष्यन्त्योः सीवयिष्यन्तीनाम्
सप्तमीसीवयिष्यन्त्याम् सीवयिष्यन्त्योः सीवयिष्यन्तीषु

समास सीवयिष्यन्ति सीवयिष्यन्ती

अव्यय ॰सीवयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria