Declension table of ?sīvayamāna

Deva

NeuterSingularDualPlural
Nominativesīvayamānam sīvayamāne sīvayamānāni
Vocativesīvayamāna sīvayamāne sīvayamānāni
Accusativesīvayamānam sīvayamāne sīvayamānāni
Instrumentalsīvayamānena sīvayamānābhyām sīvayamānaiḥ
Dativesīvayamānāya sīvayamānābhyām sīvayamānebhyaḥ
Ablativesīvayamānāt sīvayamānābhyām sīvayamānebhyaḥ
Genitivesīvayamānasya sīvayamānayoḥ sīvayamānānām
Locativesīvayamāne sīvayamānayoḥ sīvayamāneṣu

Compound sīvayamāna -

Adverb -sīvayamānam -sīvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria