Declension table of sītārāmakalyāṇa

Deva

NeuterSingularDualPlural
Nominativesītārāmakalyāṇam sītārāmakalyāṇe sītārāmakalyāṇāni
Vocativesītārāmakalyāṇa sītārāmakalyāṇe sītārāmakalyāṇāni
Accusativesītārāmakalyāṇam sītārāmakalyāṇe sītārāmakalyāṇāni
Instrumentalsītārāmakalyāṇena sītārāmakalyāṇābhyām sītārāmakalyāṇaiḥ
Dativesītārāmakalyāṇāya sītārāmakalyāṇābhyām sītārāmakalyāṇebhyaḥ
Ablativesītārāmakalyāṇāt sītārāmakalyāṇābhyām sītārāmakalyāṇebhyaḥ
Genitivesītārāmakalyāṇasya sītārāmakalyāṇayoḥ sītārāmakalyāṇānām
Locativesītārāmakalyāṇe sītārāmakalyāṇayoḥ sītārāmakalyāṇeṣu

Compound sītārāmakalyāṇa -

Adverb -sītārāmakalyāṇam -sītārāmakalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria