सुबन्तावली ?सीताराघवनाटक

Roma

नपुंसकम्एकद्विबहु
प्रथमासीताराघवनाटकम् सीताराघवनाटके सीताराघवनाटकानि
सम्बोधनम्सीताराघवनाटक सीताराघवनाटके सीताराघवनाटकानि
द्वितीयासीताराघवनाटकम् सीताराघवनाटके सीताराघवनाटकानि
तृतीयासीताराघवनाटकेन सीताराघवनाटकाभ्याम् सीताराघवनाटकैः
चतुर्थीसीताराघवनाटकाय सीताराघवनाटकाभ्याम् सीताराघवनाटकेभ्यः
पञ्चमीसीताराघवनाटकात् सीताराघवनाटकाभ्याम् सीताराघवनाटकेभ्यः
षष्ठीसीताराघवनाटकस्य सीताराघवनाटकयोः सीताराघवनाटकानाम्
सप्तमीसीताराघवनाटके सीताराघवनाटकयोः सीताराघवनाटकेषु

समास सीताराघवनाटक

अव्यय ॰सीताराघवनाटकम् ॰सीताराघवनाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria