सुबन्तावली ?सीमधरस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमासीमधरस्वामी सीमधरस्वामिनौ सीमधरस्वामिनः
सम्बोधनम्सीमधरस्वामिन् सीमधरस्वामिनौ सीमधरस्वामिनः
द्वितीयासीमधरस्वामिनम् सीमधरस्वामिनौ सीमधरस्वामिनः
तृतीयासीमधरस्वामिना सीमधरस्वामिभ्याम् सीमधरस्वामिभिः
चतुर्थीसीमधरस्वामिने सीमधरस्वामिभ्याम् सीमधरस्वामिभ्यः
पञ्चमीसीमधरस्वामिनः सीमधरस्वामिभ्याम् सीमधरस्वामिभ्यः
षष्ठीसीमधरस्वामिनः सीमधरस्वामिनोः सीमधरस्वामिनाम्
सप्तमीसीमधरस्वामिनि सीमधरस्वामिनोः सीमधरस्वामिषु

समास सीमधरस्वामि

अव्यय ॰सीमधरस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria