Declension table of ?sīditavyā

Deva

FeminineSingularDualPlural
Nominativesīditavyā sīditavye sīditavyāḥ
Vocativesīditavye sīditavye sīditavyāḥ
Accusativesīditavyām sīditavye sīditavyāḥ
Instrumentalsīditavyayā sīditavyābhyām sīditavyābhiḥ
Dativesīditavyāyai sīditavyābhyām sīditavyābhyaḥ
Ablativesīditavyāyāḥ sīditavyābhyām sīditavyābhyaḥ
Genitivesīditavyāyāḥ sīditavyayoḥ sīditavyānām
Locativesīditavyāyām sīditavyayoḥ sīditavyāsu

Adverb -sīditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria