Declension table of ?sīditavya

Deva

NeuterSingularDualPlural
Nominativesīditavyam sīditavye sīditavyāni
Vocativesīditavya sīditavye sīditavyāni
Accusativesīditavyam sīditavye sīditavyāni
Instrumentalsīditavyena sīditavyābhyām sīditavyaiḥ
Dativesīditavyāya sīditavyābhyām sīditavyebhyaḥ
Ablativesīditavyāt sīditavyābhyām sīditavyebhyaḥ
Genitivesīditavyasya sīditavyayoḥ sīditavyānām
Locativesīditavye sīditavyayoḥ sīditavyeṣu

Compound sīditavya -

Adverb -sīditavyam -sīditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria