Declension table of ?sīdiṣyantī

Deva

FeminineSingularDualPlural
Nominativesīdiṣyantī sīdiṣyantyau sīdiṣyantyaḥ
Vocativesīdiṣyanti sīdiṣyantyau sīdiṣyantyaḥ
Accusativesīdiṣyantīm sīdiṣyantyau sīdiṣyantīḥ
Instrumentalsīdiṣyantyā sīdiṣyantībhyām sīdiṣyantībhiḥ
Dativesīdiṣyantyai sīdiṣyantībhyām sīdiṣyantībhyaḥ
Ablativesīdiṣyantyāḥ sīdiṣyantībhyām sīdiṣyantībhyaḥ
Genitivesīdiṣyantyāḥ sīdiṣyantyoḥ sīdiṣyantīnām
Locativesīdiṣyantyām sīdiṣyantyoḥ sīdiṣyantīṣu

Compound sīdiṣyanti - sīdiṣyantī -

Adverb -sīdiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria