Declension table of ?sīdat

Deva

NeuterSingularDualPlural
Nominativesīdat sīdantī sīdatī sīdanti
Vocativesīdat sīdantī sīdatī sīdanti
Accusativesīdat sīdantī sīdatī sīdanti
Instrumentalsīdatā sīdadbhyām sīdadbhiḥ
Dativesīdate sīdadbhyām sīdadbhyaḥ
Ablativesīdataḥ sīdadbhyām sīdadbhyaḥ
Genitivesīdataḥ sīdatoḥ sīdatām
Locativesīdati sīdatoḥ sīdatsu

Adverb -sīdatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria