Declension table of ?sīdantī

Deva

FeminineSingularDualPlural
Nominativesīdantī sīdantyau sīdantyaḥ
Vocativesīdanti sīdantyau sīdantyaḥ
Accusativesīdantīm sīdantyau sīdantīḥ
Instrumentalsīdantyā sīdantībhyām sīdantībhiḥ
Dativesīdantyai sīdantībhyām sīdantībhyaḥ
Ablativesīdantyāḥ sīdantībhyām sīdantībhyaḥ
Genitivesīdantyāḥ sīdantyoḥ sīdantīnām
Locativesīdantyām sīdantyoḥ sīdantīṣu

Compound sīdanti - sīdantī -

Adverb -sīdanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria