सुबन्तावली ?सिद्धिवर्ति

Roma

स्त्रीएकद्विबहु
प्रथमासिद्धिवर्तिः सिद्धिवर्ती सिद्धिवर्तयः
सम्बोधनम्सिद्धिवर्ते सिद्धिवर्ती सिद्धिवर्तयः
द्वितीयासिद्धिवर्तिम् सिद्धिवर्ती सिद्धिवर्तीः
तृतीयासिद्धिवर्त्या सिद्धिवर्तिभ्याम् सिद्धिवर्तिभिः
चतुर्थीसिद्धिवर्त्यै सिद्धिवर्तये सिद्धिवर्तिभ्याम् सिद्धिवर्तिभ्यः
पञ्चमीसिद्धिवर्त्याः सिद्धिवर्तेः सिद्धिवर्तिभ्याम् सिद्धिवर्तिभ्यः
षष्ठीसिद्धिवर्त्याः सिद्धिवर्तेः सिद्धिवर्त्योः सिद्धिवर्तीनाम्
सप्तमीसिद्धिवर्त्याम् सिद्धिवर्तौ सिद्धिवर्त्योः सिद्धिवर्तिषु

समास सिद्धिवर्ति

अव्यय ॰सिद्धिवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria