Declension table of ?siddhimatī

Deva

FeminineSingularDualPlural
Nominativesiddhimatī siddhimatyau siddhimatyaḥ
Vocativesiddhimati siddhimatyau siddhimatyaḥ
Accusativesiddhimatīm siddhimatyau siddhimatīḥ
Instrumentalsiddhimatyā siddhimatībhyām siddhimatībhiḥ
Dativesiddhimatyai siddhimatībhyām siddhimatībhyaḥ
Ablativesiddhimatyāḥ siddhimatībhyām siddhimatībhyaḥ
Genitivesiddhimatyāḥ siddhimatyoḥ siddhimatīnām
Locativesiddhimatyām siddhimatyoḥ siddhimatīṣu

Compound siddhimati - siddhimatī -

Adverb -siddhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria