सुबन्तावली ?सिद्धसुसिद्ध

Roma

पुमान्एकद्विबहु
प्रथमासिद्धसुसिद्धः सिद्धसुसिद्धौ सिद्धसुसिद्धाः
सम्बोधनम्सिद्धसुसिद्ध सिद्धसुसिद्धौ सिद्धसुसिद्धाः
द्वितीयासिद्धसुसिद्धम् सिद्धसुसिद्धौ सिद्धसुसिद्धान्
तृतीयासिद्धसुसिद्धेन सिद्धसुसिद्धाभ्याम् सिद्धसुसिद्धैः सिद्धसुसिद्धेभिः
चतुर्थीसिद्धसुसिद्धाय सिद्धसुसिद्धाभ्याम् सिद्धसुसिद्धेभ्यः
पञ्चमीसिद्धसुसिद्धात् सिद्धसुसिद्धाभ्याम् सिद्धसुसिद्धेभ्यः
षष्ठीसिद्धसुसिद्धस्य सिद्धसुसिद्धयोः सिद्धसुसिद्धानाम्
सप्तमीसिद्धसुसिद्धे सिद्धसुसिद्धयोः सिद्धसुसिद्धेषु

समास सिद्धसुसिद्ध

अव्यय ॰सिद्धसुसिद्धम् ॰सिद्धसुसिद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria