सुबन्तावली ?सिद्धपथ

Roma

पुमान्एकद्विबहु
प्रथमासिद्धपथः सिद्धपथौ सिद्धपथाः
सम्बोधनम्सिद्धपथ सिद्धपथौ सिद्धपथाः
द्वितीयासिद्धपथम् सिद्धपथौ सिद्धपथान्
तृतीयासिद्धपथेन सिद्धपथाभ्याम् सिद्धपथैः सिद्धपथेभिः
चतुर्थीसिद्धपथाय सिद्धपथाभ्याम् सिद्धपथेभ्यः
पञ्चमीसिद्धपथात् सिद्धपथाभ्याम् सिद्धपथेभ्यः
षष्ठीसिद्धपथस्य सिद्धपथयोः सिद्धपथानाम्
सप्तमीसिद्धपथे सिद्धपथयोः सिद्धपथेषु

समास सिद्धपथ

अव्यय ॰सिद्धपथम् ॰सिद्धपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria