सुबन्तावली ?सिद्धनर

Roma

पुमान्एकद्विबहु
प्रथमासिद्धनरः सिद्धनरौ सिद्धनराः
सम्बोधनम्सिद्धनर सिद्धनरौ सिद्धनराः
द्वितीयासिद्धनरम् सिद्धनरौ सिद्धनरान्
तृतीयासिद्धनरेण सिद्धनराभ्याम् सिद्धनरैः सिद्धनरेभिः
चतुर्थीसिद्धनराय सिद्धनराभ्याम् सिद्धनरेभ्यः
पञ्चमीसिद्धनरात् सिद्धनराभ्याम् सिद्धनरेभ्यः
षष्ठीसिद्धनरस्य सिद्धनरयोः सिद्धनराणाम्
सप्तमीसिद्धनरे सिद्धनरयोः सिद्धनरेषु

समास सिद्धनर

अव्यय ॰सिद्धनरम् ॰सिद्धनरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria