सुबन्तावली ?सिद्धमनोरम

Roma

पुमान्एकद्विबहु
प्रथमासिद्धमनोरमः सिद्धमनोरमौ सिद्धमनोरमाः
सम्बोधनम्सिद्धमनोरम सिद्धमनोरमौ सिद्धमनोरमाः
द्वितीयासिद्धमनोरमम् सिद्धमनोरमौ सिद्धमनोरमान्
तृतीयासिद्धमनोरमेण सिद्धमनोरमाभ्याम् सिद्धमनोरमैः सिद्धमनोरमेभिः
चतुर्थीसिद्धमनोरमाय सिद्धमनोरमाभ्याम् सिद्धमनोरमेभ्यः
पञ्चमीसिद्धमनोरमात् सिद्धमनोरमाभ्याम् सिद्धमनोरमेभ्यः
षष्ठीसिद्धमनोरमस्य सिद्धमनोरमयोः सिद्धमनोरमाणाम्
सप्तमीसिद्धमनोरमे सिद्धमनोरमयोः सिद्धमनोरमेषु

समास सिद्धमनोरम

अव्यय ॰सिद्धमनोरमम् ॰सिद्धमनोरमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria