सुबन्तावली ?सिद्धखण्ड

Roma

पुमान्एकद्विबहु
प्रथमासिद्धखण्डः सिद्धखण्डौ सिद्धखण्डाः
सम्बोधनम्सिद्धखण्ड सिद्धखण्डौ सिद्धखण्डाः
द्वितीयासिद्धखण्डम् सिद्धखण्डौ सिद्धखण्डान्
तृतीयासिद्धखण्डेन सिद्धखण्डाभ्याम् सिद्धखण्डैः सिद्धखण्डेभिः
चतुर्थीसिद्धखण्डाय सिद्धखण्डाभ्याम् सिद्धखण्डेभ्यः
पञ्चमीसिद्धखण्डात् सिद्धखण्डाभ्याम् सिद्धखण्डेभ्यः
षष्ठीसिद्धखण्डस्य सिद्धखण्डयोः सिद्धखण्डानाम्
सप्तमीसिद्धखण्डे सिद्धखण्डयोः सिद्धखण्डेषु

समास सिद्धखण्ड

अव्यय ॰सिद्धखण्डम् ॰सिद्धखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria