Declension table of ?siddhāntinī

Deva

FeminineSingularDualPlural
Nominativesiddhāntinī siddhāntinyau siddhāntinyaḥ
Vocativesiddhāntini siddhāntinyau siddhāntinyaḥ
Accusativesiddhāntinīm siddhāntinyau siddhāntinīḥ
Instrumentalsiddhāntinyā siddhāntinībhyām siddhāntinībhiḥ
Dativesiddhāntinyai siddhāntinībhyām siddhāntinībhyaḥ
Ablativesiddhāntinyāḥ siddhāntinībhyām siddhāntinībhyaḥ
Genitivesiddhāntinyāḥ siddhāntinyoḥ siddhāntinīnām
Locativesiddhāntinyām siddhāntinyoḥ siddhāntinīṣu

Compound siddhāntini - siddhāntinī -

Adverb -siddhāntini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria