Declension table of ?siddhāntaratnāvalī

Deva

FeminineSingularDualPlural
Nominativesiddhāntaratnāvalī siddhāntaratnāvalyau siddhāntaratnāvalyaḥ
Vocativesiddhāntaratnāvali siddhāntaratnāvalyau siddhāntaratnāvalyaḥ
Accusativesiddhāntaratnāvalīm siddhāntaratnāvalyau siddhāntaratnāvalīḥ
Instrumentalsiddhāntaratnāvalyā siddhāntaratnāvalībhyām siddhāntaratnāvalībhiḥ
Dativesiddhāntaratnāvalyai siddhāntaratnāvalībhyām siddhāntaratnāvalībhyaḥ
Ablativesiddhāntaratnāvalyāḥ siddhāntaratnāvalībhyām siddhāntaratnāvalībhyaḥ
Genitivesiddhāntaratnāvalyāḥ siddhāntaratnāvalyoḥ siddhāntaratnāvalīnām
Locativesiddhāntaratnāvalyām siddhāntaratnāvalyoḥ siddhāntaratnāvalīṣu

Compound siddhāntaratnāvali - siddhāntaratnāvalī -

Adverb -siddhāntaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria