सुबन्तावली ?सिद्धान्तगूढार्थप्रकाशक

Roma

पुमान्एकद्विबहु
प्रथमासिद्धान्तगूढार्थप्रकाशकः सिद्धान्तगूढार्थप्रकाशकौ सिद्धान्तगूढार्थप्रकाशकाः
सम्बोधनम्सिद्धान्तगूढार्थप्रकाशक सिद्धान्तगूढार्थप्रकाशकौ सिद्धान्तगूढार्थप्रकाशकाः
द्वितीयासिद्धान्तगूढार्थप्रकाशकम् सिद्धान्तगूढार्थप्रकाशकौ सिद्धान्तगूढार्थप्रकाशकान्
तृतीयासिद्धान्तगूढार्थप्रकाशकेन सिद्धान्तगूढार्थप्रकाशकाभ्याम् सिद्धान्तगूढार्थप्रकाशकैः सिद्धान्तगूढार्थप्रकाशकेभिः
चतुर्थीसिद्धान्तगूढार्थप्रकाशकाय सिद्धान्तगूढार्थप्रकाशकाभ्याम् सिद्धान्तगूढार्थप्रकाशकेभ्यः
पञ्चमीसिद्धान्तगूढार्थप्रकाशकात् सिद्धान्तगूढार्थप्रकाशकाभ्याम् सिद्धान्तगूढार्थप्रकाशकेभ्यः
षष्ठीसिद्धान्तगूढार्थप्रकाशकस्य सिद्धान्तगूढार्थप्रकाशकयोः सिद्धान्तगूढार्थप्रकाशकानाम्
सप्तमीसिद्धान्तगूढार्थप्रकाशके सिद्धान्तगूढार्थप्रकाशकयोः सिद्धान्तगूढार्थप्रकाशकेषु

समास सिद्धान्तगूढार्थप्रकाशक

अव्यय ॰सिद्धान्तगूढार्थप्रकाशकम् ॰सिद्धान्तगूढार्थप्रकाशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria