Declension table of ?siddhācala

Deva

MasculineSingularDualPlural
Nominativesiddhācalaḥ siddhācalau siddhācalāḥ
Vocativesiddhācala siddhācalau siddhācalāḥ
Accusativesiddhācalam siddhācalau siddhācalān
Instrumentalsiddhācalena siddhācalābhyām siddhācalaiḥ siddhācalebhiḥ
Dativesiddhācalāya siddhācalābhyām siddhācalebhyaḥ
Ablativesiddhācalāt siddhācalābhyām siddhācalebhyaḥ
Genitivesiddhācalasya siddhācalayoḥ siddhācalānām
Locativesiddhācale siddhācalayoḥ siddhācaleṣu

Compound siddhācala -

Adverb -siddhācalam -siddhācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria