Declension table of ?siddhā

Deva

FeminineSingularDualPlural
Nominativesiddhā siddhe siddhāḥ
Vocativesiddhe siddhe siddhāḥ
Accusativesiddhām siddhe siddhāḥ
Instrumentalsiddhayā siddhābhyām siddhābhiḥ
Dativesiddhāyai siddhābhyām siddhābhyaḥ
Ablativesiddhāyāḥ siddhābhyām siddhābhyaḥ
Genitivesiddhāyāḥ siddhayoḥ siddhānām
Locativesiddhāyām siddhayoḥ siddhāsu

Adverb -siddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria