Declension table of ?siddha

Deva

NeuterSingularDualPlural
Nominativesiddham siddhe siddhāni
Vocativesiddha siddhe siddhāni
Accusativesiddham siddhe siddhāni
Instrumentalsiddhena siddhābhyām siddhaiḥ
Dativesiddhāya siddhābhyām siddhebhyaḥ
Ablativesiddhāt siddhābhyām siddhebhyaḥ
Genitivesiddhasya siddhayoḥ siddhānām
Locativesiddhe siddhayoḥ siddheṣu

Compound siddha -

Adverb -siddham -siddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria