Declension table of ?siddha

Deva

MasculineSingularDualPlural
Nominativesiddhaḥ siddhau siddhāḥ
Vocativesiddha siddhau siddhāḥ
Accusativesiddham siddhau siddhān
Instrumentalsiddhena siddhābhyām siddhaiḥ siddhebhiḥ
Dativesiddhāya siddhābhyām siddhebhyaḥ
Ablativesiddhāt siddhābhyām siddhebhyaḥ
Genitivesiddhasya siddhayoḥ siddhānām
Locativesiddhe siddhayoḥ siddheṣu

Compound siddha -

Adverb -siddham -siddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria