Declension table of ?siṭṭavatī

Deva

FeminineSingularDualPlural
Nominativesiṭṭavatī siṭṭavatyau siṭṭavatyaḥ
Vocativesiṭṭavati siṭṭavatyau siṭṭavatyaḥ
Accusativesiṭṭavatīm siṭṭavatyau siṭṭavatīḥ
Instrumentalsiṭṭavatyā siṭṭavatībhyām siṭṭavatībhiḥ
Dativesiṭṭavatyai siṭṭavatībhyām siṭṭavatībhyaḥ
Ablativesiṭṭavatyāḥ siṭṭavatībhyām siṭṭavatībhyaḥ
Genitivesiṭṭavatyāḥ siṭṭavatyoḥ siṭṭavatīnām
Locativesiṭṭavatyām siṭṭavatyoḥ siṭṭavatīṣu

Compound siṭṭavati - siṭṭavatī -

Adverb -siṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria