Declension table of ?siṭṭavat

Deva

NeuterSingularDualPlural
Nominativesiṭṭavat siṭṭavantī siṭṭavatī siṭṭavanti
Vocativesiṭṭavat siṭṭavantī siṭṭavatī siṭṭavanti
Accusativesiṭṭavat siṭṭavantī siṭṭavatī siṭṭavanti
Instrumentalsiṭṭavatā siṭṭavadbhyām siṭṭavadbhiḥ
Dativesiṭṭavate siṭṭavadbhyām siṭṭavadbhyaḥ
Ablativesiṭṭavataḥ siṭṭavadbhyām siṭṭavadbhyaḥ
Genitivesiṭṭavataḥ siṭṭavatoḥ siṭṭavatām
Locativesiṭṭavati siṭṭavatoḥ siṭṭavatsu

Adverb -siṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria