Declension table of ?siṭṭavat

Deva

MasculineSingularDualPlural
Nominativesiṭṭavān siṭṭavantau siṭṭavantaḥ
Vocativesiṭṭavan siṭṭavantau siṭṭavantaḥ
Accusativesiṭṭavantam siṭṭavantau siṭṭavataḥ
Instrumentalsiṭṭavatā siṭṭavadbhyām siṭṭavadbhiḥ
Dativesiṭṭavate siṭṭavadbhyām siṭṭavadbhyaḥ
Ablativesiṭṭavataḥ siṭṭavadbhyām siṭṭavadbhyaḥ
Genitivesiṭṭavataḥ siṭṭavatoḥ siṭṭavatām
Locativesiṭṭavati siṭṭavatoḥ siṭṭavatsu

Compound siṭṭavat -

Adverb -siṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria