Declension table of ?siṣyandvas

Deva

MasculineSingularDualPlural
Nominativesiṣyandvān siṣyandvāṃsau siṣyandvāṃsaḥ
Vocativesiṣyandvan siṣyandvāṃsau siṣyandvāṃsaḥ
Accusativesiṣyandvāṃsam siṣyandvāṃsau siṣyanduṣaḥ
Instrumentalsiṣyanduṣā siṣyandvadbhyām siṣyandvadbhiḥ
Dativesiṣyanduṣe siṣyandvadbhyām siṣyandvadbhyaḥ
Ablativesiṣyanduṣaḥ siṣyandvadbhyām siṣyandvadbhyaḥ
Genitivesiṣyanduṣaḥ siṣyanduṣoḥ siṣyanduṣām
Locativesiṣyanduṣi siṣyanduṣoḥ siṣyandvatsu

Compound siṣyandvat -

Adverb -siṣyandvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria