Declension table of ?siṣmyuṣī

Deva

FeminineSingularDualPlural
Nominativesiṣmyuṣī siṣmyuṣyau siṣmyuṣyaḥ
Vocativesiṣmyuṣi siṣmyuṣyau siṣmyuṣyaḥ
Accusativesiṣmyuṣīm siṣmyuṣyau siṣmyuṣīḥ
Instrumentalsiṣmyuṣyā siṣmyuṣībhyām siṣmyuṣībhiḥ
Dativesiṣmyuṣyai siṣmyuṣībhyām siṣmyuṣībhyaḥ
Ablativesiṣmyuṣyāḥ siṣmyuṣībhyām siṣmyuṣībhyaḥ
Genitivesiṣmyuṣyāḥ siṣmyuṣyoḥ siṣmyuṣīṇām
Locativesiṣmyuṣyām siṣmyuṣyoḥ siṣmyuṣīṣu

Compound siṣmyuṣi - siṣmyuṣī -

Adverb -siṣmyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria