Declension table of siṣilvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṣilvat | siṣiluṣī | siṣilvāṃsi |
Vocative | siṣilvat | siṣiluṣī | siṣilvāṃsi |
Accusative | siṣilvat | siṣiluṣī | siṣilvāṃsi |
Instrumental | siṣiluṣā | siṣilvadbhyām | siṣilvadbhiḥ |
Dative | siṣiluṣe | siṣilvadbhyām | siṣilvadbhyaḥ |
Ablative | siṣiluṣaḥ | siṣilvadbhyām | siṣilvadbhyaḥ |
Genitive | siṣiluṣaḥ | siṣiluṣoḥ | siṣiluṣām |
Locative | siṣiluṣi | siṣiluṣoḥ | siṣilvatsu |