Declension table of ?siṣiluṣī

Deva

FeminineSingularDualPlural
Nominativesiṣiluṣī siṣiluṣyau siṣiluṣyaḥ
Vocativesiṣiluṣi siṣiluṣyau siṣiluṣyaḥ
Accusativesiṣiluṣīm siṣiluṣyau siṣiluṣīḥ
Instrumentalsiṣiluṣyā siṣiluṣībhyām siṣiluṣībhiḥ
Dativesiṣiluṣyai siṣiluṣībhyām siṣiluṣībhyaḥ
Ablativesiṣiluṣyāḥ siṣiluṣībhyām siṣiluṣībhyaḥ
Genitivesiṣiluṣyāḥ siṣiluṣyoḥ siṣiluṣīṇām
Locativesiṣiluṣyām siṣiluṣyoḥ siṣiluṣīṣu

Compound siṣiluṣi - siṣiluṣī -

Adverb -siṣiluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria