Declension table of ?siṣīvvas

Deva

NeuterSingularDualPlural
Nominativesiṣīvvat siṣīvuṣī siṣīvvāṃsi
Vocativesiṣīvvat siṣīvuṣī siṣīvvāṃsi
Accusativesiṣīvvat siṣīvuṣī siṣīvvāṃsi
Instrumentalsiṣīvuṣā siṣīvvadbhyām siṣīvvadbhiḥ
Dativesiṣīvuṣe siṣīvvadbhyām siṣīvvadbhyaḥ
Ablativesiṣīvuṣaḥ siṣīvvadbhyām siṣīvvadbhyaḥ
Genitivesiṣīvuṣaḥ siṣīvuṣoḥ siṣīvuṣām
Locativesiṣīvuṣi siṣīvuṣoḥ siṣīvvatsu

Compound siṣīvvat -

Adverb -siṣīvvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria