Declension table of ?siṣiṭāna

Deva

NeuterSingularDualPlural
Nominativesiṣiṭānam siṣiṭāne siṣiṭānāni
Vocativesiṣiṭāna siṣiṭāne siṣiṭānāni
Accusativesiṣiṭānam siṣiṭāne siṣiṭānāni
Instrumentalsiṣiṭānena siṣiṭānābhyām siṣiṭānaiḥ
Dativesiṣiṭānāya siṣiṭānābhyām siṣiṭānebhyaḥ
Ablativesiṣiṭānāt siṣiṭānābhyām siṣiṭānebhyaḥ
Genitivesiṣiṭānasya siṣiṭānayoḥ siṣiṭānānām
Locativesiṣiṭāne siṣiṭānayoḥ siṣiṭāneṣu

Compound siṣiṭāna -

Adverb -siṣiṭānam -siṣiṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria