Declension table of ?siṣiṣmayiṣvas

Deva

NeuterSingularDualPlural
Nominativesiṣiṣmayiṣvat siṣiṣmayiṣuṣī siṣiṣmayiṣvāṃsi
Vocativesiṣiṣmayiṣvat siṣiṣmayiṣuṣī siṣiṣmayiṣvāṃsi
Accusativesiṣiṣmayiṣvat siṣiṣmayiṣuṣī siṣiṣmayiṣvāṃsi
Instrumentalsiṣiṣmayiṣuṣā siṣiṣmayiṣvadbhyām siṣiṣmayiṣvadbhiḥ
Dativesiṣiṣmayiṣuṣe siṣiṣmayiṣvadbhyām siṣiṣmayiṣvadbhyaḥ
Ablativesiṣiṣmayiṣuṣaḥ siṣiṣmayiṣvadbhyām siṣiṣmayiṣvadbhyaḥ
Genitivesiṣiṣmayiṣuṣaḥ siṣiṣmayiṣuṣoḥ siṣiṣmayiṣuṣām
Locativesiṣiṣmayiṣuṣi siṣiṣmayiṣuṣoḥ siṣiṣmayiṣvatsu

Compound siṣiṣmayiṣvat -

Adverb -siṣiṣmayiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria