Declension table of ?siṣiṣmayiṣvas

Deva

MasculineSingularDualPlural
Nominativesiṣiṣmayiṣvān siṣiṣmayiṣvāṃsau siṣiṣmayiṣvāṃsaḥ
Vocativesiṣiṣmayiṣvan siṣiṣmayiṣvāṃsau siṣiṣmayiṣvāṃsaḥ
Accusativesiṣiṣmayiṣvāṃsam siṣiṣmayiṣvāṃsau siṣiṣmayiṣuṣaḥ
Instrumentalsiṣiṣmayiṣuṣā siṣiṣmayiṣvadbhyām siṣiṣmayiṣvadbhiḥ
Dativesiṣiṣmayiṣuṣe siṣiṣmayiṣvadbhyām siṣiṣmayiṣvadbhyaḥ
Ablativesiṣiṣmayiṣuṣaḥ siṣiṣmayiṣvadbhyām siṣiṣmayiṣvadbhyaḥ
Genitivesiṣiṣmayiṣuṣaḥ siṣiṣmayiṣuṣoḥ siṣiṣmayiṣuṣām
Locativesiṣiṣmayiṣuṣi siṣiṣmayiṣuṣoḥ siṣiṣmayiṣvatsu

Compound siṣiṣmayiṣvat -

Adverb -siṣiṣmayiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria