Declension table of ?siṣiṣeviṣāṇa

Deva

MasculineSingularDualPlural
Nominativesiṣiṣeviṣāṇaḥ siṣiṣeviṣāṇau siṣiṣeviṣāṇāḥ
Vocativesiṣiṣeviṣāṇa siṣiṣeviṣāṇau siṣiṣeviṣāṇāḥ
Accusativesiṣiṣeviṣāṇam siṣiṣeviṣāṇau siṣiṣeviṣāṇān
Instrumentalsiṣiṣeviṣāṇena siṣiṣeviṣāṇābhyām siṣiṣeviṣāṇaiḥ siṣiṣeviṣāṇebhiḥ
Dativesiṣiṣeviṣāṇāya siṣiṣeviṣāṇābhyām siṣiṣeviṣāṇebhyaḥ
Ablativesiṣiṣeviṣāṇāt siṣiṣeviṣāṇābhyām siṣiṣeviṣāṇebhyaḥ
Genitivesiṣiṣeviṣāṇasya siṣiṣeviṣāṇayoḥ siṣiṣeviṣāṇānām
Locativesiṣiṣeviṣāṇe siṣiṣeviṣāṇayoḥ siṣiṣeviṣāṇeṣu

Compound siṣiṣeviṣāṇa -

Adverb -siṣiṣeviṣāṇam -siṣiṣeviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria