Declension table of siṣiṣāṇayiṣvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṣiṣāṇayiṣvat | siṣiṣāṇayiṣuṣī | siṣiṣāṇayiṣvāṃsi |
Vocative | siṣiṣāṇayiṣvat | siṣiṣāṇayiṣuṣī | siṣiṣāṇayiṣvāṃsi |
Accusative | siṣiṣāṇayiṣvat | siṣiṣāṇayiṣuṣī | siṣiṣāṇayiṣvāṃsi |
Instrumental | siṣiṣāṇayiṣuṣā | siṣiṣāṇayiṣvadbhyām | siṣiṣāṇayiṣvadbhiḥ |
Dative | siṣiṣāṇayiṣuṣe | siṣiṣāṇayiṣvadbhyām | siṣiṣāṇayiṣvadbhyaḥ |
Ablative | siṣiṣāṇayiṣuṣaḥ | siṣiṣāṇayiṣvadbhyām | siṣiṣāṇayiṣvadbhyaḥ |
Genitive | siṣiṣāṇayiṣuṣaḥ | siṣiṣāṇayiṣuṣoḥ | siṣiṣāṇayiṣuṣām |
Locative | siṣiṣāṇayiṣuṣi | siṣiṣāṇayiṣuṣoḥ | siṣiṣāṇayiṣvatsu |