Declension table of ?siṣiṣāṇayiṣvas

Deva

MasculineSingularDualPlural
Nominativesiṣiṣāṇayiṣvān siṣiṣāṇayiṣvāṃsau siṣiṣāṇayiṣvāṃsaḥ
Vocativesiṣiṣāṇayiṣvan siṣiṣāṇayiṣvāṃsau siṣiṣāṇayiṣvāṃsaḥ
Accusativesiṣiṣāṇayiṣvāṃsam siṣiṣāṇayiṣvāṃsau siṣiṣāṇayiṣuṣaḥ
Instrumentalsiṣiṣāṇayiṣuṣā siṣiṣāṇayiṣvadbhyām siṣiṣāṇayiṣvadbhiḥ
Dativesiṣiṣāṇayiṣuṣe siṣiṣāṇayiṣvadbhyām siṣiṣāṇayiṣvadbhyaḥ
Ablativesiṣiṣāṇayiṣuṣaḥ siṣiṣāṇayiṣvadbhyām siṣiṣāṇayiṣvadbhyaḥ
Genitivesiṣiṣāṇayiṣuṣaḥ siṣiṣāṇayiṣuṣoḥ siṣiṣāṇayiṣuṣām
Locativesiṣiṣāṇayiṣuṣi siṣiṣāṇayiṣuṣoḥ siṣiṣāṇayiṣvatsu

Compound siṣiṣāṇayiṣvat -

Adverb -siṣiṣāṇayiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria