Declension table of ?siṣiṣāṇayiṣuṣī

Deva

FeminineSingularDualPlural
Nominativesiṣiṣāṇayiṣuṣī siṣiṣāṇayiṣuṣyau siṣiṣāṇayiṣuṣyaḥ
Vocativesiṣiṣāṇayiṣuṣi siṣiṣāṇayiṣuṣyau siṣiṣāṇayiṣuṣyaḥ
Accusativesiṣiṣāṇayiṣuṣīm siṣiṣāṇayiṣuṣyau siṣiṣāṇayiṣuṣīḥ
Instrumentalsiṣiṣāṇayiṣuṣyā siṣiṣāṇayiṣuṣībhyām siṣiṣāṇayiṣuṣībhiḥ
Dativesiṣiṣāṇayiṣuṣyai siṣiṣāṇayiṣuṣībhyām siṣiṣāṇayiṣuṣībhyaḥ
Ablativesiṣiṣāṇayiṣuṣyāḥ siṣiṣāṇayiṣuṣībhyām siṣiṣāṇayiṣuṣībhyaḥ
Genitivesiṣiṣāṇayiṣuṣyāḥ siṣiṣāṇayiṣuṣyoḥ siṣiṣāṇayiṣuṣīṇām
Locativesiṣiṣāṇayiṣuṣyām siṣiṣāṇayiṣuṣyoḥ siṣiṣāṇayiṣuṣīṣu

Compound siṣiṣāṇayiṣuṣi - siṣiṣāṇayiṣuṣī -

Adverb -siṣiṣāṇayiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria