Declension table of ?siṣiṣṛkṣvas

Deva

NeuterSingularDualPlural
Nominativesiṣiṣṛkṣvat siṣiṣṛkṣuṣī siṣiṣṛkṣvāṃsi
Vocativesiṣiṣṛkṣvat siṣiṣṛkṣuṣī siṣiṣṛkṣvāṃsi
Accusativesiṣiṣṛkṣvat siṣiṣṛkṣuṣī siṣiṣṛkṣvāṃsi
Instrumentalsiṣiṣṛkṣuṣā siṣiṣṛkṣvadbhyām siṣiṣṛkṣvadbhiḥ
Dativesiṣiṣṛkṣuṣe siṣiṣṛkṣvadbhyām siṣiṣṛkṣvadbhyaḥ
Ablativesiṣiṣṛkṣuṣaḥ siṣiṣṛkṣvadbhyām siṣiṣṛkṣvadbhyaḥ
Genitivesiṣiṣṛkṣuṣaḥ siṣiṣṛkṣuṣoḥ siṣiṣṛkṣuṣām
Locativesiṣiṣṛkṣuṣi siṣiṣṛkṣuṣoḥ siṣiṣṛkṣvatsu

Compound siṣiṣṛkṣvat -

Adverb -siṣiṣṛkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria