Declension table of ?siṣiṣṛkṣvas

Deva

MasculineSingularDualPlural
Nominativesiṣiṣṛkṣvān siṣiṣṛkṣvāṃsau siṣiṣṛkṣvāṃsaḥ
Vocativesiṣiṣṛkṣvan siṣiṣṛkṣvāṃsau siṣiṣṛkṣvāṃsaḥ
Accusativesiṣiṣṛkṣvāṃsam siṣiṣṛkṣvāṃsau siṣiṣṛkṣuṣaḥ
Instrumentalsiṣiṣṛkṣuṣā siṣiṣṛkṣvadbhyām siṣiṣṛkṣvadbhiḥ
Dativesiṣiṣṛkṣuṣe siṣiṣṛkṣvadbhyām siṣiṣṛkṣvadbhyaḥ
Ablativesiṣiṣṛkṣuṣaḥ siṣiṣṛkṣvadbhyām siṣiṣṛkṣvadbhyaḥ
Genitivesiṣiṣṛkṣuṣaḥ siṣiṣṛkṣuṣoḥ siṣiṣṛkṣuṣām
Locativesiṣiṣṛkṣuṣi siṣiṣṛkṣuṣoḥ siṣiṣṛkṣvatsu

Compound siṣiṣṛkṣvat -

Adverb -siṣiṣṛkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria