सुबन्तावली ?सिषिषृक्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमासिषिषृक्ष्वान् सिषिषृक्ष्वांसौ सिषिषृक्ष्वांसः
सम्बोधनम्सिषिषृक्ष्वन् सिषिषृक्ष्वांसौ सिषिषृक्ष्वांसः
द्वितीयासिषिषृक्ष्वांसम् सिषिषृक्ष्वांसौ सिषिषृक्षुषः
तृतीयासिषिषृक्षुषा सिषिषृक्ष्वद्भ्याम् सिषिषृक्ष्वद्भिः
चतुर्थीसिषिषृक्षुषे सिषिषृक्ष्वद्भ्याम् सिषिषृक्ष्वद्भ्यः
पञ्चमीसिषिषृक्षुषः सिषिषृक्ष्वद्भ्याम् सिषिषृक्ष्वद्भ्यः
षष्ठीसिषिषृक्षुषः सिषिषृक्षुषोः सिषिषृक्षुषाम्
सप्तमीसिषिषृक्षुषि सिषिषृक्षुषोः सिषिषृक्ष्वत्सु

समास सिषिषृक्ष्वत्

अव्यय ॰सिषिषृक्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria