Declension table of ?siṣiṣṛkṣuṣī

Deva

FeminineSingularDualPlural
Nominativesiṣiṣṛkṣuṣī siṣiṣṛkṣuṣyau siṣiṣṛkṣuṣyaḥ
Vocativesiṣiṣṛkṣuṣi siṣiṣṛkṣuṣyau siṣiṣṛkṣuṣyaḥ
Accusativesiṣiṣṛkṣuṣīm siṣiṣṛkṣuṣyau siṣiṣṛkṣuṣīḥ
Instrumentalsiṣiṣṛkṣuṣyā siṣiṣṛkṣuṣībhyām siṣiṣṛkṣuṣībhiḥ
Dativesiṣiṣṛkṣuṣyai siṣiṣṛkṣuṣībhyām siṣiṣṛkṣuṣībhyaḥ
Ablativesiṣiṣṛkṣuṣyāḥ siṣiṣṛkṣuṣībhyām siṣiṣṛkṣuṣībhyaḥ
Genitivesiṣiṣṛkṣuṣyāḥ siṣiṣṛkṣuṣyoḥ siṣiṣṛkṣuṣīṇām
Locativesiṣiṣṛkṣuṣyām siṣiṣṛkṣuṣyoḥ siṣiṣṛkṣuṣīṣu

Compound siṣiṣṛkṣuṣi - siṣiṣṛkṣuṣī -

Adverb -siṣiṣṛkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria