Declension table of ?siṣevāṇa

Deva

NeuterSingularDualPlural
Nominativesiṣevāṇam siṣevāṇe siṣevāṇāni
Vocativesiṣevāṇa siṣevāṇe siṣevāṇāni
Accusativesiṣevāṇam siṣevāṇe siṣevāṇāni
Instrumentalsiṣevāṇena siṣevāṇābhyām siṣevāṇaiḥ
Dativesiṣevāṇāya siṣevāṇābhyām siṣevāṇebhyaḥ
Ablativesiṣevāṇāt siṣevāṇābhyām siṣevāṇebhyaḥ
Genitivesiṣevāṇasya siṣevāṇayoḥ siṣevāṇānām
Locativesiṣevāṇe siṣevāṇayoḥ siṣevāṇeṣu

Compound siṣevāṇa -

Adverb -siṣevāṇam -siṣevāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria