सुबन्तावली ?सिषासतु

Roma

पुमान्एकद्विबहु
प्रथमासिषासतुः सिषासतू सिषासतवः
सम्बोधनम्सिषासतो सिषासतू सिषासतवः
द्वितीयासिषासतुम् सिषासतू सिषासतून्
तृतीयासिषासतुना सिषासतुभ्याम् सिषासतुभिः
चतुर्थीसिषासतवे सिषासतुभ्याम् सिषासतुभ्यः
पञ्चमीसिषासतोः सिषासतुभ्याम् सिषासतुभ्यः
षष्ठीसिषासतोः सिषासत्वोः सिषासतूनाम्
सप्तमीसिषासतौ सिषासत्वोः सिषासतुषु

समास सिषासतु

अव्यय ॰सिषासतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria