Declension table of siṣādhayiṣu

Deva

NeuterSingularDualPlural
Nominativesiṣādhayiṣu siṣādhayiṣuṇī siṣādhayiṣūṇi
Vocativesiṣādhayiṣu siṣādhayiṣuṇī siṣādhayiṣūṇi
Accusativesiṣādhayiṣu siṣādhayiṣuṇī siṣādhayiṣūṇi
Instrumentalsiṣādhayiṣuṇā siṣādhayiṣubhyām siṣādhayiṣubhiḥ
Dativesiṣādhayiṣuṇe siṣādhayiṣubhyām siṣādhayiṣubhyaḥ
Ablativesiṣādhayiṣuṇaḥ siṣādhayiṣubhyām siṣādhayiṣubhyaḥ
Genitivesiṣādhayiṣuṇaḥ siṣādhayiṣuṇoḥ siṣādhayiṣūṇām
Locativesiṣādhayiṣuṇi siṣādhayiṣuṇoḥ siṣādhayiṣuṣu

Compound siṣādhayiṣu -

Adverb -siṣādhayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria