Declension table of siṣaṅgrāmayiṣu

Deva

FeminineSingularDualPlural
Nominativesiṣaṅgrāmayiṣuḥ siṣaṅgrāmayiṣū siṣaṅgrāmayiṣavaḥ
Vocativesiṣaṅgrāmayiṣo siṣaṅgrāmayiṣū siṣaṅgrāmayiṣavaḥ
Accusativesiṣaṅgrāmayiṣum siṣaṅgrāmayiṣū siṣaṅgrāmayiṣūḥ
Instrumentalsiṣaṅgrāmayiṣvā siṣaṅgrāmayiṣubhyām siṣaṅgrāmayiṣubhiḥ
Dativesiṣaṅgrāmayiṣvai siṣaṅgrāmayiṣave siṣaṅgrāmayiṣubhyām siṣaṅgrāmayiṣubhyaḥ
Ablativesiṣaṅgrāmayiṣvāḥ siṣaṅgrāmayiṣoḥ siṣaṅgrāmayiṣubhyām siṣaṅgrāmayiṣubhyaḥ
Genitivesiṣaṅgrāmayiṣvāḥ siṣaṅgrāmayiṣoḥ siṣaṅgrāmayiṣvoḥ siṣaṅgrāmayiṣūṇām
Locativesiṣaṅgrāmayiṣvām siṣaṅgrāmayiṣau siṣaṅgrāmayiṣvoḥ siṣaṅgrāmayiṣuṣu

Compound siṣaṅgrāmayiṣu -

Adverb -siṣaṅgrāmayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria